Original

तत्राभिषेकं यः कुर्यात्पितृदेवार्चने रतः ।अश्वमेधं दशगुणं प्रवदन्ति मनीषिणः ॥ ४८ ॥

Segmented

तत्र अभिषेकम् यः कुर्यात् पितृ-देव-अर्चने रतः अश्वमेधम् दशगुणम् प्रवदन्ति मनीषिणः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चने अर्चन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
दशगुणम् दशगुण pos=a,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p