Original

मनसाप्यभिकामस्य पुष्कराणि मनस्विनः ।पूयन्ते सर्वपापानि नाकपृष्ठे च पूज्यते ॥ ४५ ॥

Segmented

मनसा अपि अभिकामस्य पुष्कराणि मनस्विनः पूयन्ते सर्व-पापानि नाक-पृष्ठे च पूज्यते

Analysis

Word Lemma Parse
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अभिकामस्य अभिकाम pos=n,g=m,c=6,n=s
पुष्कराणि पुष्कर pos=n,g=n,c=1,n=p
मनस्विनः मनस्विन् pos=a,g=m,c=6,n=s
पूयन्ते पू pos=v,p=3,n=p,l=lat
सर्व सर्व pos=n,comp=y
पापानि पाप pos=n,g=n,c=1,n=p
नाक नाक pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
pos=i
पूज्यते पूजय् pos=v,p=3,n=s,l=lat