Original

यत्र देवास्तपस्तप्त्वा दैत्या ब्रह्मर्षयस्तथा ।दिव्ययोगा महाराज पुण्येन महतान्विताः ॥ ४४ ॥

Segmented

यत्र देवास् तपस् तप्त्वा दैत्या ब्रह्मर्षयस् तथा दिव्य-योगाः महा-राज पुण्येन महता अन्विताः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
देवास् देव pos=n,g=m,c=1,n=p
तपस् तपस् pos=n,g=n,c=2,n=s
तप्त्वा तप् pos=vi
दैत्या दैत्य pos=n,g=m,c=1,n=p
ब्रह्मर्षयस् ब्रह्मर्षि pos=n,g=m,c=1,n=p
तथा तथा pos=i
दिव्य दिव्य pos=a,comp=y
योगाः योग pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुण्येन पुण्य pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
अन्विताः अन्वित pos=a,g=m,c=1,n=p