Original

आदित्या वसवो रुद्राः साध्याश्च समरुद्गणाः ।गन्धर्वाप्सरसश्चैव नित्यं संनिहिता विभो ॥ ४३ ॥

Segmented

आदित्या वसवो रुद्राः साध्याः च स मरुत्-गणाः गन्धर्व-अप्सरसः च एव नित्यम् संनिहिता विभो

Analysis

Word Lemma Parse
आदित्या आदित्य pos=n,g=m,c=1,n=p
वसवो वसु pos=n,g=m,c=1,n=p
रुद्राः रुद्र pos=n,g=m,c=1,n=p
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
pos=i
मरुत् मरुत् pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
गन्धर्व गन्धर्व pos=n,comp=y
अप्सरसः अप्सरस् pos=n,g=f,c=1,n=p
pos=i
एव एव pos=i
नित्यम् नित्यम् pos=i
संनिहिता संनिधा pos=va,g=m,c=1,n=p,f=part
विभो विभु pos=a,g=m,c=8,n=s