Original

दश कोटिसहस्राणि तीर्थानां वै महीपते ।सांनिध्यं पुष्करे येषां त्रिसंध्यं कुरुनन्दन ॥ ४२ ॥

Segmented

दश कोटि-सहस्राणि तीर्थानाम् वै महीपते सांनिध्यम् पुष्करे येषाम् त्रिसंध्यम् कुरु-नन्दन

Analysis

Word Lemma Parse
दश दशन् pos=n,g=n,c=1,n=s
कोटि कोटि pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
तीर्थानाम् तीर्थ pos=n,g=n,c=6,n=p
वै वै pos=i
महीपते महीपति pos=n,g=m,c=8,n=s
सांनिध्यम् सांनिध्य pos=n,g=n,c=1,n=s
पुष्करे पुष्कर pos=n,g=n,c=7,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
त्रिसंध्यम् त्रिसंध्य pos=n,g=n,c=1,n=s
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s