Original

अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः ।न तत्फलमवाप्नोति तीर्थाभिगमनेन यत् ॥ ४० ॥

Segmented

अग्निष्टोम-आदिभिः यज्ञैः इष्ट्वा विपुल-दक्षिणैः न तद्-फलम् अवाप्नोति तीर्थ-अभिगमनेन यत्

Analysis

Word Lemma Parse
अग्निष्टोम अग्निष्टोम pos=n,comp=y
आदिभिः आदि pos=n,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
इष्ट्वा इष् pos=vi
विपुल विपुल pos=a,comp=y
दक्षिणैः दक्षिणा pos=n,g=m,c=3,n=p
pos=i
तद् तद् pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
तीर्थ तीर्थ pos=n,comp=y
अभिगमनेन अभिगमन pos=n,g=n,c=3,n=s
यत् यद् pos=n,g=n,c=1,n=s