Original

यथा च वेदान्सावित्री याज्ञसेनी तथा सती ।न जहौ धर्मतः पार्थान्मेरुमर्कप्रभा यथा ॥ ४ ॥

Segmented

यथा च वेदान् सावित्री याज्ञसेनी तथा सती न जहौ धर्मतः पार्थान् मेरुम् अर्क-प्रभा यथा

Analysis

Word Lemma Parse
यथा यथा pos=i
pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
सावित्री सावित्री pos=n,g=f,c=1,n=s
याज्ञसेनी याज्ञसेनी pos=n,g=f,c=1,n=s
तथा तथा pos=i
सती सती pos=n,g=f,c=1,n=s
pos=i
जहौ हा pos=v,p=3,n=s,l=lit
धर्मतः धर्म pos=n,g=m,c=5,n=s
पार्थान् पार्थ pos=n,g=m,c=5,n=s
मेरुम् मेरु pos=n,g=m,c=2,n=s
अर्क अर्क pos=n,comp=y
प्रभा प्रभा pos=n,g=f,c=1,n=s
यथा यथा pos=i