Original

अनुपोष्य त्रिरात्राणि तीर्थान्यनभिगम्य च ।अदत्त्वा काञ्चनं गाश्च दरिद्रो नाम जायते ॥ ३९ ॥

Segmented

अनुपोष्य त्रि-रात्राणि तीर्थानि अनभिगम्य च अदत्त्वा काञ्चनम् गाः च दरिद्रो नाम जायते

Analysis

Word Lemma Parse
अनुपोष्य अनुपोष्य pos=i
त्रि त्रि pos=n,comp=y
रात्राणि रात्र pos=n,g=n,c=2,n=p
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
अनभिगम्य अनभिगम्य pos=i
pos=i
अदत्त्वा अदत्त्वा pos=i
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s
गाः गो pos=n,g=,c=2,n=p
pos=i
दरिद्रो दरिद्र pos=a,g=m,c=1,n=s
नाम नाम pos=i
जायते जन् pos=v,p=3,n=s,l=lat