Original

ऋषीणां परमं गुह्यमिदं भरतसत्तम ।तीर्थाभिगमनं पुण्यं यज्ञैरपि विशिष्यते ॥ ३८ ॥

Segmented

ऋषीणाम् परमम् गुह्यम् इदम् भरत-सत्तम तीर्थ-अभिगमनम् पुण्यम् यज्ञैः अपि विशिष्यते

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
परमम् परम pos=a,g=n,c=1,n=s
गुह्यम् गुह्य pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
भरत भरत pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
तीर्थ तीर्थ pos=n,comp=y
अभिगमनम् अभिगमन pos=n,g=n,c=1,n=s
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
अपि अपि pos=i
विशिष्यते विशिष् pos=v,p=3,n=s,l=lat