Original

यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर ।तुल्यो यज्ञफलैः पुण्यैस्तं निबोध युधां वर ॥ ३७ ॥

Segmented

यो दरिद्रैः अपि विधिः शक्यः प्राप्तुम् नरेश्वर तुल्यो यज्ञ-फलैः पुण्यैस् तम् निबोध युधाम् वर

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
दरिद्रैः दरिद्र pos=a,g=m,c=3,n=p
अपि अपि pos=i
विधिः विधि pos=n,g=m,c=1,n=s
शक्यः शक्य pos=a,g=m,c=1,n=s
प्राप्तुम् प्राप् pos=vi
नरेश्वर नरेश्वर pos=n,g=m,c=8,n=s
तुल्यो तुल्य pos=a,g=m,c=1,n=s
यज्ञ यज्ञ pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
पुण्यैस् पुण्य pos=a,g=n,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
युधाम् युध् pos=n,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s