Original

प्राप्यन्ते पार्थिवैरेते समृद्धैर्वा नरैः क्वचित् ।नार्थन्यूनोपकरणैरेकात्मभिरसंहतैः ॥ ३६ ॥

Segmented

प्राप्यन्ते पार्थिवैः एते समृद्धैः वा नरैः क्वचित् न अर्थ-न्यून-उपकरणैः एकात्मभिः असंहतैः

Analysis

Word Lemma Parse
प्राप्यन्ते प्राप् pos=v,p=3,n=p,l=lat
पार्थिवैः पार्थिव pos=n,g=m,c=3,n=p
एते एतद् pos=n,g=m,c=1,n=p
समृद्धैः समृध् pos=va,g=m,c=3,n=p,f=part
वा वा pos=i
नरैः नर pos=n,g=m,c=3,n=p
क्वचित् क्वचिद् pos=i
pos=i
अर्थ अर्थ pos=n,comp=y
न्यून न्यून pos=a,comp=y
उपकरणैः उपकरण pos=n,g=m,c=3,n=p
एकात्मभिः एकात्मन् pos=a,g=m,c=3,n=p
असंहतैः असंहत pos=a,g=m,c=3,n=p