Original

ऋषिभिः क्रतवः प्रोक्ता वेदेष्विह यथाक्रमम् ।फलं चैव यथातत्त्वं प्रेत्य चेह च सर्वशः ॥ ३४ ॥

Segmented

ऋषिभिः क्रतवः प्रोक्ता वेदेषु इह यथाक्रमम् फलम् च एव यथातत्त्वम् प्रेत्य च इह च सर्वशः

Analysis

Word Lemma Parse
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
क्रतवः क्रतु pos=n,g=m,c=1,n=p
प्रोक्ता प्रवच् pos=va,g=m,c=1,n=p,f=part
वेदेषु वेद pos=n,g=m,c=7,n=p
इह इह pos=i
यथाक्रमम् यथाक्रमम् pos=i
फलम् फल pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
यथातत्त्वम् यथातत्त्वम् pos=i
प्रेत्य प्रे pos=vi
pos=i
इह इह pos=i
pos=i
सर्वशः सर्वशस् pos=i