Original

अक्रोधनश्च राजेन्द्र सत्यशीलो दृढव्रतः ।आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥ ३३ ॥

Segmented

अक्रोधनः च राज-इन्द्र सत्य-शीलः दृढ-व्रतः आत्म-उपमः च भूतेषु स तीर्थ-फलम् अश्नुते

Analysis

Word Lemma Parse
अक्रोधनः अक्रोधन pos=a,g=m,c=1,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
सत्य सत्य pos=n,comp=y
शीलः शील pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
आत्म आत्मन् pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
pos=i
भूतेषु भूत pos=n,g=n,c=7,n=p
तद् pos=n,g=m,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat