Original

अकल्कको निरारम्भो लघ्वाहारो जितेन्द्रियः ।विमुक्तः सर्वदोषैर्यः स तीर्थफलमश्नुते ॥ ३२ ॥

Segmented

निरारम्भो लघु-आहारः जित-इन्द्रियः विमुक्तः सर्व-दोषैः यः स तीर्थ-फलम् अश्नुते

Analysis

Word Lemma Parse
निरारम्भो निरारम्भ pos=a,g=m,c=1,n=s
लघु लघु pos=a,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
दोषैः दोष pos=n,g=m,c=3,n=p
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat