Original

प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः ।अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥ ३१ ॥

Segmented

प्रतिग्रहाद् उपावृत्तः संतुष्टो नियतः शुचिः अहंकार-निवृत्तः च स तीर्थ-फलम् अश्नुते

Analysis

Word Lemma Parse
प्रतिग्रहाद् प्रतिग्रह pos=n,g=m,c=5,n=s
उपावृत्तः उपावृत् pos=va,g=m,c=1,n=s,f=part
संतुष्टो संतुष् pos=va,g=m,c=1,n=s,f=part
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
शुचिः शुचि pos=a,g=m,c=1,n=s
अहंकार अहंकार pos=n,comp=y
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
तद् pos=n,g=m,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat