Original

यस्य हस्तौ च पादौ च मनश्चैव सुसंयतम् ।विद्या तपश्च कीर्तिश्च स तीर्थफलमश्नुते ॥ ३० ॥

Segmented

यस्य हस्तौ च पादौ च मनः च एव सु संयतम् विद्या तपः च कीर्तिः च स तीर्थ-फलम् अश्नुते

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
हस्तौ हस्त pos=n,g=m,c=1,n=d
pos=i
पादौ पाद pos=n,g=m,c=1,n=d
pos=i
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
सु सु pos=i
संयतम् संयम् pos=va,g=n,c=1,n=s,f=part
विद्या विद्या pos=n,g=f,c=1,n=s
तपः तपस् pos=n,g=n,c=1,n=s
pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
pos=i
तद् pos=n,g=m,c=1,n=s
तीर्थ तीर्थ pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
अश्नुते अश् pos=v,p=3,n=s,l=lat