Original

स तैः परिवृतः श्रीमान्भ्रातृभिः कुरुसत्तमः ।विबभावतिदीप्तौजा देवैरिव शतक्रतुः ॥ ३ ॥

Segmented

स तैः परिवृतः श्रीमान् भ्रातृभिः कुरु-सत्तमः विबभौ अति दीप्त-ओजाः देवैः इव शतक्रतुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तैः तद् pos=n,g=m,c=3,n=p
परिवृतः परिवृ pos=va,g=m,c=1,n=s,f=part
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
कुरु कुरु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
अति अति pos=i
दीप्त दीप् pos=va,comp=y,f=part
ओजाः ओजस् pos=n,g=m,c=1,n=s
देवैः देव pos=n,g=m,c=3,n=p
इव इव pos=i
शतक्रतुः शतक्रतु pos=n,g=m,c=1,n=s