Original

अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः ।तमहं श्रोतुमिच्छामि पृथक्संकीर्तितं त्वया ॥ २७ ॥

Segmented

अस्ति मे भगवन् कश्चित् तीर्थेभ्यो धर्म-संशयः तम् अहम् श्रोतुम् इच्छामि पृथक् संकीर्तितम् त्वया

Analysis

Word Lemma Parse
अस्ति अस् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
तीर्थेभ्यो तीर्थ pos=n,g=m,c=5,n=p
धर्म धर्म pos=n,comp=y
संशयः संशय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
श्रोतुम् श्रु pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पृथक् पृथक् pos=i
संकीर्तितम् संकीर्तय् pos=va,g=m,c=2,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s