Original

यदि त्वहमनुग्राह्यस्तव धर्मभृतां वर ।वक्ष्यामि हृत्स्थं संदेहं तन्मे त्वं वक्तुमर्हसि ॥ २६ ॥

Segmented

यदि तु अहम् अनुग्राह्यस् तव धर्म-भृताम् वर वक्ष्यामि हृद्-स्थम् संदेहम् तन् मे त्वम् वक्तुम् अर्हसि

Analysis

Word Lemma Parse
यदि यदि pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
अनुग्राह्यस् अनुग्रह् pos=va,g=m,c=1,n=s,f=krtya
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
हृद् हृद् pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
संदेहम् संदेह pos=n,g=m,c=2,n=s
तन् तद् pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat