Original

भीष्म उवाच ।प्रीते त्वयि महाभाग सर्वलोकाभिपूजिते ।कृतमित्येव मन्येऽहं यदहं दृष्टवान्प्रभुम् ॥ २५ ॥

Segmented

भीष्म उवाच प्रीते त्वयि महाभाग सर्व-लोक-अभिपूजिते कृतम् इति एव मन्ये ऽहम् यद् अहम् दृष्टवान् प्रभुम्

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रीते प्री pos=va,g=m,c=7,n=s,f=part
त्वयि त्वद् pos=n,g=,c=7,n=s
महाभाग महाभाग pos=a,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
अभिपूजिते अभिपूजय् pos=va,g=m,c=7,n=s,f=part
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
इति इति pos=i
एव एव pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat
ऽहम् मद् pos=n,g=,c=1,n=s
यद् यत् pos=i
अहम् मद् pos=n,g=,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
प्रभुम् प्रभु pos=n,g=m,c=2,n=s