Original

यस्येदृशस्ते धर्मोऽयं पितृभक्त्याश्रितोऽनघ ।तेन पश्यसि मां पुत्र प्रीतिश्चापि मम त्वयि ॥ २३ ॥

Segmented

यस्य ईदृशः ते धर्मो ऽयम् पितृ-भक्ति-आश्रितः ऽनघ तेन पश्यसि माम् पुत्र प्रीतिः च अपि मम त्वयि

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
ईदृशः ईदृश pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
भक्ति भक्ति pos=n,comp=y
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
ऽनघ अनघ pos=a,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
पश्यसि दृश् pos=v,p=2,n=s,l=lat
माम् मद् pos=n,g=,c=2,n=s
पुत्र पुत्र pos=n,g=m,c=8,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
मम मद् pos=n,g=,c=6,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s