Original

पुलस्त्य उवाच ।अनेन तव धर्मज्ञ प्रश्रयेण दमेन च ।सत्येन च महाभाग तुष्टोऽस्मि तव सर्वशः ॥ २२ ॥

Segmented

पुलस्त्य उवाच अनेन तव धर्म-ज्ञ प्रश्रयेण दमेन च सत्येन च महाभाग तुष्टो ऽस्मि तव सर्वशः

Analysis

Word Lemma Parse
पुलस्त्य पुलस्त्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अनेन इदम् pos=n,g=m,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
प्रश्रयेण प्रश्रय pos=n,g=m,c=3,n=s
दमेन दम pos=n,g=m,c=3,n=s
pos=i
सत्येन सत्य pos=n,g=n,c=3,n=s
pos=i
महाभाग महाभाग pos=a,g=m,c=8,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
सर्वशः सर्वशस् pos=i