Original

तं दृष्ट्वा नियमेनाथ स्वाध्यायाम्नायकर्शितम् ।भीष्मं कुरुकुलश्रेष्ठं मुनिः प्रीतमनाभवत् ॥ २१ ॥

Segmented

तम् दृष्ट्वा नियमेन अथ स्वाध्याय-आम्नाय-कर्शितम् भीष्मम् कुरु-कुल-श्रेष्ठम् मुनिः प्रीत-मनाः अभवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
नियमेन नियम pos=n,g=m,c=3,n=s
अथ अथ pos=i
स्वाध्याय स्वाध्याय pos=n,comp=y
आम्नाय आम्नाय pos=n,comp=y
कर्शितम् कर्शय् pos=va,g=m,c=2,n=s,f=part
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan