Original

एवमुक्त्वा महाराज भीष्मो धर्मभृतां वरः ।वाग्यतः प्राञ्जलिर्भूत्वा तूष्णीमासीद्युधिष्ठिर ॥ २० ॥

Segmented

एवम् उक्त्वा महा-राज भीष्मो धर्म-भृताम् वरः वाग्यतः प्राञ्जलिः भूत्वा तूष्णीम् आसीद् युधिष्ठिर

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
वाग्यतः वाग्यत pos=a,g=m,c=1,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
तूष्णीम् तूष्णीम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s