Original

अथापश्यन्महात्मानं देवर्षिं तत्र नारदम् ।दीप्यमानं श्रिया ब्राह्म्या दीप्ताग्निसमतेजसम् ॥ २ ॥

Segmented

अथ अपश्यत् महात्मानम् देव-ऋषिम् तत्र नारदम् दीप्यमानम् श्रिया ब्राह्म्या दीप्त-अग्नि-सम-तेजसम्

Analysis

Word Lemma Parse
अथ अथ pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
देव देव pos=n,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
नारदम् नारद pos=n,g=m,c=2,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
ब्राह्म्या ब्राह्म pos=a,g=f,c=3,n=s
दीप्त दीप् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
सम सम pos=n,comp=y
तेजसम् तेजस् pos=n,g=m,c=2,n=s