Original

भीष्मोऽहमस्मि भद्रं ते दासोऽस्मि तव सुव्रत ।तव संदर्शनादेव मुक्तोऽहं सर्वकिल्बिषैः ॥ १९ ॥

Segmented

भीष्मो ऽहम् अस्मि भद्रम् ते दासो ऽस्मि तव सुव्रत तव संदर्शनाद् एव मुक्तो ऽहम् सर्व-किल्बिषैः

Analysis

Word Lemma Parse
भीष्मो भीष्म pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अस्मि अस् pos=v,p=1,n=s,l=lat
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=4,n=s
दासो दास pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
सुव्रत सुव्रत pos=a,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
संदर्शनाद् संदर्शन pos=n,g=n,c=5,n=s
एव एव pos=i
मुक्तो मुच् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
सर्व सर्व pos=n,comp=y
किल्बिषैः किल्बिष pos=n,g=m,c=3,n=p