Original

स तं दृष्ट्वोग्रतपसं दीप्यमानमिव श्रिया ।प्रहर्षमतुलं लेभे विस्मयं च परं ययौ ॥ १६ ॥

Segmented

स तम् दृष्ट्वा उग्र-तपसम् दीप्यमानम् इव श्रिया प्रहर्षम् अतुलम् लेभे विस्मयम् च परम् ययौ

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
उग्र उग्र pos=a,comp=y
तपसम् तपस् pos=n,g=m,c=2,n=s
दीप्यमानम् दीप् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
श्रिया श्री pos=n,g=f,c=3,n=s
प्रहर्षम् प्रहर्ष pos=n,g=m,c=2,n=s
अतुलम् अतुल pos=a,g=m,c=2,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
विस्मयम् विस्मय pos=n,g=m,c=2,n=s
pos=i
परम् पर pos=n,g=m,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit