Original

कस्यचित्त्वथ कालस्य जपन्नेव महातपाः ।ददर्शाद्भुतसंकाशं पुलस्त्यमृषिसत्तमम् ॥ १५ ॥

Segmented

कस्यचित् तु अथ कालस्य जपन्न् एव महा-तपाः ददर्श अद्भुत-संकाशम् पुलस्त्यम् ऋषि-सत्तमम्

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
तु तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
जपन्न् जप् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
अद्भुत अद्भुत pos=a,comp=y
संकाशम् संकाश pos=n,g=m,c=2,n=s
पुलस्त्यम् पुलस्त्य pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s