Original

स पितॄंस्तर्पयामास देवांश्च परमद्युतिः ।ऋषींश्च तोषयामास विधिदृष्टेन कर्मणा ॥ १४ ॥

Segmented

स पितॄंस् तर्पयामास देवांः च परम-द्युतिः ऋषींः च तोषयामास विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
पितॄंस् पितृ pos=n,g=m,c=2,n=p
तर्पयामास तर्पय् pos=v,p=3,n=s,l=lit
देवांः देव pos=n,g=m,c=2,n=p
pos=i
परम परम pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
ऋषींः ऋषि pos=n,g=m,c=2,n=p
pos=i
तोषयामास तोषय् pos=v,p=3,n=s,l=lit
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s