Original

ऋषीणां यत्र सत्राणि समाप्तानि नराधिप ।सत्रावसानमासाद्य गोसहस्रफलं लभेत् ॥ १३३ ॥

Segmented

ऋषीणाम् यत्र सत्त्राणि समाप्तानि नर-अधिपैः सत्त्र-अवसानम् आसाद्य गो सहस्र-फलम् लभेत्

Analysis

Word Lemma Parse
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
यत्र यत्र pos=i
सत्त्राणि सत्त्र pos=n,g=n,c=1,n=p
समाप्तानि समाप् pos=va,g=n,c=1,n=p,f=part
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s
सत्त्र सत्त्र pos=n,comp=y
अवसानम् अवसान pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
लभेत् लभ् pos=v,p=3,n=s,l=vidhilin