Original

तत्र स्नात्वा नरव्याघ्र विन्देद्बहु सुवर्णकम् ।सर्वपापविशुद्धात्मा ब्रह्मलोकं च गच्छति ॥ १३२ ॥

Segmented

तत्र स्नात्वा नर-व्याघ्र विन्देद् बहु सुवर्णकम् सर्व-पाप-विशुद्ध-आत्मा ब्रह्म-लोकम् च गच्छति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
विन्देद् विद् pos=v,p=3,n=s,l=vidhilin
बहु बहु pos=a,g=n,c=2,n=s
सुवर्णकम् सुवर्णक pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
पाप पाप pos=n,comp=y
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
pos=i
गच्छति गम् pos=v,p=3,n=s,l=lat