Original

यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ।अभिगच्छन्ति राजेन्द्र चैत्रशुक्लचतुर्दशीम् ॥ १३१ ॥

Segmented

यत्र ब्रह्म-आदयः देवा ऋषयः सिद्ध-चारणाः अभिगच्छन्ति राज-इन्द्र चैत्र-शुक्ल-चतुर्दशीम्

Analysis

Word Lemma Parse
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सिद्ध सिद्ध pos=n,comp=y
चारणाः चारण pos=n,g=m,c=1,n=p
अभिगच्छन्ति अभिगम् pos=v,p=3,n=p,l=lat
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
चैत्र चैत्र pos=n,comp=y
शुक्ल शुक्ल pos=n,comp=y
चतुर्दशीम् चतुर्दशी pos=n,g=f,c=2,n=s