Original

ततो गच्छेत राजेन्द्र संगमं लोकविश्रुतम् ।सरस्वत्या महापुण्यमुपासन्ते जनार्दनम् ॥ १३० ॥

Segmented

ततो गच्छेत राज-इन्द्र संगमम् लोक-विश्रुतम् सरस्वत्या महा-पुण्यम् उपासन्ते जनार्दनम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
संगमम् संगम pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
विश्रुतम् विश्रु pos=va,g=m,c=2,n=s,f=part
सरस्वत्या सरस्वती pos=n,g=f,c=6,n=s
महा महत् pos=a,comp=y
पुण्यम् पुण्य pos=n,g=m,c=2,n=s
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s