Original

शुभे देशे महाराज पुण्ये देवर्षिसेविते ।गङ्गाद्वारे महातेजा देवगन्धर्वसेविते ॥ १३ ॥

Segmented

शुभे देशे महा-राज पुण्ये देव-ऋषि-सेविते गङ्गाद्वारे महा-तेजाः देव-गन्धर्व-सेविते

Analysis

Word Lemma Parse
शुभे शुभ pos=a,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
पुण्ये पुण्य pos=a,g=m,c=7,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part
गङ्गाद्वारे गङ्गाद्वार pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
देव देव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
सेविते सेव् pos=va,g=m,c=7,n=s,f=part