Original

तत्र स्नात्वा नरव्याघ्र रुद्रकोट्यां नरः शुचिः ।अश्वमेधमवाप्नोति कुलं चैव समुद्धरेत् ॥ १२९ ॥

Segmented

तत्र स्नात्वा नर-व्याघ्र रुद्रकोट्याम् नरः शुचिः अश्वमेधम् अवाप्नोति कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
रुद्रकोट्याम् रुद्रकोटि pos=n,g=f,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin