Original

तेषां तुष्टो महादेव ऋषीणामुग्रतेजसाम् ।भक्त्या परमया राजन्वरं तेषां प्रदिष्टवान् ।अद्य प्रभृति युष्माकं धर्मवृद्धिर्भविष्यति ॥ १२८ ॥

Segmented

तेषाम् तुष्टो महादेव ऋषीणाम् उग्र-तेजस् भक्त्या परमया राजन् वरम् तेषाम् प्रदिष्टवान् अद्य प्रभृति युष्माकम् धर्म-वृद्धिः भविष्यति

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
महादेव महादेव pos=n,g=m,c=1,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
उग्र उग्र pos=a,comp=y
तेजस् तेजस् pos=n,g=m,c=6,n=p
भक्त्या भक्ति pos=n,g=f,c=3,n=s
परमया परम pos=a,g=f,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रदिष्टवान् प्रदिश् pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
युष्माकम् त्वद् pos=n,g=,c=6,n=p
धर्म धर्म pos=n,comp=y
वृद्धिः वृद्धि pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt