Original

सृष्टा कोटिस्तु रुद्राणामृषीणामग्रतः स्थिता ।मया पूर्वतरं दृष्ट इति ते मेनिरे पृथक् ॥ १२७ ॥

Segmented

सृष्टा कोटिस् तु रुद्राणाम् ऋषीणाम् अग्रतः स्थिता मया पूर्वतरम् दृष्ट इति ते मेनिरे पृथक्

Analysis

Word Lemma Parse
सृष्टा सृज् pos=va,g=f,c=1,n=s,f=part
कोटिस् कोटि pos=n,g=f,c=1,n=s
तु तु pos=i
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
अग्रतः अग्रतस् pos=i
स्थिता स्था pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पूर्वतरम् पूर्वतर pos=a,g=n,c=2,n=s
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
ते तद् pos=n,g=m,c=1,n=p
मेनिरे मन् pos=v,p=3,n=p,l=lit
पृथक् पृथक् pos=i