Original

ततो योगेश्वरेणापि योगमास्थाय भूपते ।तेषां मन्युप्रणाशार्थमृषीणां भावितात्मनाम् ॥ १२६ ॥

Segmented

ततो योगेश्वरेन अपि योगम् आस्थाय भूपते तेषाम् मन्यु-प्रणाश-अर्थम् ऋषीणाम् भावितात्मनाम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
योगेश्वरेन योगेश्वर pos=n,g=m,c=3,n=s
अपि अपि pos=i
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
भूपते भूपति pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
मन्यु मन्यु pos=n,comp=y
प्रणाश प्रणाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
ऋषीणाम् ऋषि pos=n,g=m,c=6,n=p
भावितात्मनाम् भावितात्मन् pos=a,g=m,c=6,n=p