Original

ततो गच्छेत धर्मज्ञ रुद्रकोटिं समाहितः ।पुरा यत्र महाराज ऋषिकोटिः समाहिता ।प्रहर्षेण च संविष्टा देवदर्शनकाङ्क्षया ॥ १२४ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ रुद्रकोटिम् समाहितः पुरा यत्र महा-राज ऋषि-कोटी समाहिता प्रहर्षेण च संविष्टा देव-दर्शन-काङ्क्षया

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
रुद्रकोटिम् रुद्रकोटि pos=n,g=f,c=2,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
पुरा पुरा pos=i
यत्र यत्र pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
ऋषि ऋषि pos=n,comp=y
कोटी कोटि pos=n,g=f,c=1,n=s
समाहिता समाधा pos=va,g=f,c=1,n=s,f=part
प्रहर्षेण प्रहर्ष pos=n,g=m,c=3,n=s
pos=i
संविष्टा संविश् pos=va,g=f,c=1,n=s,f=part
देव देव pos=n,comp=y
दर्शन दर्शन pos=n,comp=y
काङ्क्षया काङ्क्षा pos=n,g=f,c=3,n=s