Original

कुमारकोटिमासाद्य नियतः कुरुनन्दन ।तत्राभिषेकं कुर्वीत पितृदेवार्चने रतः ।गवामयमवाप्नोति कुलं चैव समुद्धरेत् ॥ १२३ ॥

Segmented

कुमारकोटिम् आसाद्य नियतः कुरु-नन्दन तत्र अभिषेकम् कुर्वीत पितृ-देव-अर्चने रतः गवामयम् अवाप्नोति कुलम् च एव समुद्धरेत्

Analysis

Word Lemma Parse
कुमारकोटिम् कुमारकोटि pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
कुरु कुरु pos=n,comp=y
नन्दन नन्दन pos=n,g=m,c=8,n=s
तत्र तत्र pos=i
अभिषेकम् अभिषेक pos=n,g=m,c=2,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अर्चने अर्चन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part
गवामयम् गवामय pos=n,g=m,c=2,n=s
अवाप्नोति अवाप् pos=v,p=3,n=s,l=lat
कुलम् कुल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
समुद्धरेत् समुद्धृ pos=v,p=3,n=s,l=vidhilin