Original

तत्र स्नात्वा नरव्याघ्र द्योतते शशिवत्सदा ।गोसहस्रफलं चैव प्राप्नुयाद्भरतर्षभ ॥ १२२ ॥

Segmented

तत्र स्नात्वा नर-व्याघ्र द्योतते शशि-वत् सदा गो सहस्र-फलम् च एव प्राप्नुयाद् भरत-ऋषभ

Analysis

Word Lemma Parse
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
द्योतते द्युत् pos=v,p=3,n=s,l=lat
शशि शशिन् pos=n,comp=y
वत् वत् pos=i
सदा सदा pos=i
गो गो pos=i
सहस्र सहस्र pos=n,comp=y
फलम् फल pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
प्राप्नुयाद् प्राप् pos=v,p=3,n=s,l=vidhilin
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s