Original

नागोद्भेदे नरः स्नात्वा नागलोकमवाप्नुयात् ।शशयानं च राजेन्द्र तीर्थमासाद्य दुर्लभम् ।शशरूपप्रतिच्छन्नाः पुष्करा यत्र भारत ॥ १२० ॥

Segmented

नागोद्भेदे नरः स्नात्वा नाग-लोकम् अवाप्नुयात् शशयानम् च राज-इन्द्र तीर्थम् आसाद्य दुर्लभम् शश-रूप-प्रतिच्छन्नाः पुष्करा यत्र भारत

Analysis

Word Lemma Parse
नागोद्भेदे नागोद्भेद pos=n,g=m,c=7,n=s
नरः नर pos=n,g=m,c=1,n=s
स्नात्वा स्ना pos=vi
नाग नाग pos=n,comp=y
लोकम् लोक pos=n,g=m,c=2,n=s
अवाप्नुयात् अवाप् pos=v,p=3,n=s,l=vidhilin
शशयानम् शशयान pos=n,g=n,c=2,n=s
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तीर्थम् तीर्थ pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
दुर्लभम् दुर्लभ pos=a,g=n,c=2,n=s
शश शश pos=n,comp=y
रूप रूप pos=n,comp=y
प्रतिच्छन्नाः प्रतिच्छद् pos=va,g=m,c=1,n=p,f=part
पुष्करा पुष्कर pos=n,g=m,c=1,n=p
यत्र यत्र pos=i
भारत भारत pos=a,g=m,c=8,n=s