Original

पुरा भागीरथीतीरे भीष्मो धर्मभृतां वरः ।पित्र्यं व्रतं समास्थाय न्यवसन्मुनिवत्तदा ॥ १२ ॥

Segmented

पुरा भागीरथी-तीरे भीष्मो धर्म-भृताम् वरः पित्र्यम् व्रतम् समास्थाय न्यवसन् मुनि-वत् तदा

Analysis

Word Lemma Parse
पुरा पुरा pos=i
भागीरथी भागीरथी pos=n,comp=y
तीरे तीर pos=n,g=n,c=7,n=s
भीष्मो भीष्म pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
पित्र्यम् पित्र्य pos=n,g=n,c=2,n=s
व्रतम् व्रत pos=n,g=n,c=2,n=s
समास्थाय समास्था pos=vi
न्यवसन् निवस् pos=v,p=3,n=s,l=lan
मुनि मुनि pos=n,comp=y
वत् वत् pos=i
तदा तदा pos=i