Original

ततो विनशनं गच्छेन्नियतो नियताशनः ।गच्छत्यन्तर्हिता यत्र मरुपृष्ठे सरस्वती ।चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते ॥ ११८ ॥

Segmented

ततो विनशनम् गच्छेत् नियतः नियमित-अशनः गच्छति अन्तर्हिता यत्र मरु-पृष्ठे सरस्वती चमसे च शिवोद्भेदे नागोद्भेदे च दृश्यते

Analysis

Word Lemma Parse
ततो ततस् pos=i
विनशनम् विनशन pos=n,g=n,c=2,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
नियतः नियम् pos=va,g=m,c=1,n=s,f=part
नियमित नियम् pos=va,comp=y,f=part
अशनः अशन pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat
अन्तर्हिता अन्तर्धा pos=va,g=f,c=1,n=s,f=part
यत्र यत्र pos=i
मरु मरु pos=n,comp=y
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
सरस्वती सरस्वती pos=n,g=f,c=1,n=s
चमसे चमस pos=n,g=m,c=7,n=s
pos=i
शिवोद्भेदे शिवोद्भेद pos=n,g=m,c=7,n=s
नागोद्भेदे नागोद्भेद pos=n,g=m,c=7,n=s
pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat