Original

गमनादेव राजेन्द्र दीर्घसत्रमरिंदम ।राजसूयाश्वमेधाभ्यां फलं प्राप्नोति मानवः ॥ ११७ ॥

Segmented

गमनाद् एव राज-इन्द्र दीर्घसत्त्रम् अरिंदम राजसूय-अश्वमेधाभ्याम् फलम् प्राप्नोति मानवः

Analysis

Word Lemma Parse
गमनाद् गमन pos=n,g=n,c=5,n=s
एव एव pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दीर्घसत्त्रम् दीर्घसत्त्र pos=n,g=n,c=2,n=s
अरिंदम अरिंदम pos=a,g=m,c=8,n=s
राजसूय राजसूय pos=n,comp=y
अश्वमेधाभ्याम् अश्वमेध pos=n,g=m,c=5,n=d
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
मानवः मानव pos=n,g=m,c=1,n=s