Original

ततो गच्छेत धर्मज्ञ दीर्घसत्रं यथाक्रमम् ।यत्र ब्रह्मादयो देवाः सिद्धाश्च परमर्षयः ।दीर्घसत्रमुपासन्ते दक्षिणाभिर्यतव्रताः ॥ ११६ ॥

Segmented

ततो गच्छेत धर्म-ज्ञ दीर्घसत्त्रम् यथाक्रमम् यत्र ब्रह्म-आदयः देवाः सिद्धाः च परम-ऋषयः दीर्घसत्त्रम् उपासन्ते दक्षिणाभिः यत-व्रताः

Analysis

Word Lemma Parse
ततो ततस् pos=i
गच्छेत गम् pos=v,p=3,n=s,l=vidhilin
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
दीर्घसत्त्रम् दीर्घसत्त्र pos=n,g=n,c=2,n=s
यथाक्रमम् यथाक्रमम् pos=i
यत्र यत्र pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
आदयः आदि pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
सिद्धाः सिद्ध pos=n,g=m,c=1,n=p
pos=i
परम परम pos=a,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
दीर्घसत्त्रम् दीर्घसत्त्र pos=n,g=n,c=2,n=s
उपासन्ते उपास् pos=v,p=3,n=p,l=lat
दक्षिणाभिः दक्षिणा pos=n,g=f,c=3,n=p
यत यम् pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p