Original

अर्धयोजनविस्तारां पञ्चयोजनमायताम् ।एतावद्देविकामाहुः पुण्यां देवर्षिसेविताम् ॥ ११५ ॥

Segmented

अर्ध-योजन-विस्ताराम् पञ्च-योजनम् आयताम् एतावद् देविकाम् आहुः पुण्याम् देव-ऋषि-सेविताम्

Analysis

Word Lemma Parse
अर्ध अर्ध pos=n,comp=y
योजन योजन pos=n,comp=y
विस्ताराम् विस्तार pos=n,g=f,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
योजनम् योजन pos=n,g=n,c=2,n=s
आयताम् आयम् pos=va,g=f,c=2,n=s,f=part
एतावद् एतावत् pos=a,g=n,c=2,n=s
देविकाम् देविका pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
पुण्याम् पुण्य pos=a,g=f,c=2,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सेविताम् सेव् pos=va,g=f,c=2,n=s,f=part