Original

यजनं याजनं गत्वा तथैव ब्रह्मवालुकाम् ।पुष्पन्यास उपस्पृश्य न शोचेन्मरणं ततः ॥ ११४ ॥

Segmented

यजनम् याजनम् गत्वा तथा एव ब्रह्म-वालुकाम् पुष्प-न्यासे उपस्पृश्य न शोचेन् मरणम् ततः

Analysis

Word Lemma Parse
यजनम् यजन pos=n,g=n,c=2,n=s
याजनम् याजन pos=n,g=n,c=2,n=s
गत्वा गम् pos=vi
तथा तथा pos=i
एव एव pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
वालुकाम् वालुका pos=n,g=f,c=2,n=s
पुष्प पुष्प pos=n,comp=y
न्यासे न्यास pos=n,g=m,c=7,n=s
उपस्पृश्य उपस्पृश् pos=vi
pos=i
शोचेन् शुच् pos=v,p=3,n=s,l=vidhilin
मरणम् मरण pos=n,g=n,c=2,n=s
ततः ततस् pos=i