Original

कामाख्यं तत्र रुद्रस्य तीर्थं देवर्षिसेवितम् ।तत्र स्नात्वा नरः क्षिप्रं सिद्धिमाप्नोति भारत ॥ ११३ ॥

Segmented

काम-आख्यम् तत्र रुद्रस्य तीर्थम् देव-ऋषि-सेवितम् तत्र स्नात्वा नरः क्षिप्रम् सिद्धिम् आप्नोति भारत

Analysis

Word Lemma Parse
काम काम pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
तीर्थम् तीर्थ pos=n,g=n,c=1,n=s
देव देव pos=n,comp=y
ऋषि ऋषि pos=n,comp=y
सेवितम् सेव् pos=va,g=n,c=1,n=s,f=part
तत्र तत्र pos=i
स्नात्वा स्ना pos=vi
नरः नर pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
सिद्धिम् सिद्धि pos=n,g=f,c=2,n=s
आप्नोति आप् pos=v,p=3,n=s,l=lat
भारत भारत pos=a,g=m,c=8,n=s