Original

यथाशक्ति चरुं तत्र निवेद्य भरतर्षभ ।सर्वकामसमृद्धस्य यज्ञस्य लभते फलम् ॥ ११२ ॥

Segmented

यथाशक्ति चरुम् तत्र निवेद्य भरत-ऋषभ सर्व-काम-समृद्धस्य यज्ञस्य लभते फलम्

Analysis

Word Lemma Parse
यथाशक्ति यथाशक्ति pos=i
चरुम् चरु pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
निवेद्य निवेदय् pos=vi
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,comp=y
काम काम pos=n,comp=y
समृद्धस्य समृध् pos=va,g=m,c=6,n=s,f=part
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
फलम् फल pos=n,g=n,c=2,n=s